Declension table of cāpadhara

Deva

NeuterSingularDualPlural
Nominativecāpadharam cāpadhare cāpadharāṇi
Vocativecāpadhara cāpadhare cāpadharāṇi
Accusativecāpadharam cāpadhare cāpadharāṇi
Instrumentalcāpadhareṇa cāpadharābhyām cāpadharaiḥ
Dativecāpadharāya cāpadharābhyām cāpadharebhyaḥ
Ablativecāpadharāt cāpadharābhyām cāpadharebhyaḥ
Genitivecāpadharasya cāpadharayoḥ cāpadharāṇām
Locativecāpadhare cāpadharayoḥ cāpadhareṣu

Compound cāpadhara -

Adverb -cāpadharam -cāpadharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria