Declension table of cāpadhara

Deva

MasculineSingularDualPlural
Nominativecāpadharaḥ cāpadharau cāpadharāḥ
Vocativecāpadhara cāpadharau cāpadharāḥ
Accusativecāpadharam cāpadharau cāpadharān
Instrumentalcāpadhareṇa cāpadharābhyām cāpadharaiḥ cāpadharebhiḥ
Dativecāpadharāya cāpadharābhyām cāpadharebhyaḥ
Ablativecāpadharāt cāpadharābhyām cāpadharebhyaḥ
Genitivecāpadharasya cāpadharayoḥ cāpadharāṇām
Locativecāpadhare cāpadharayoḥ cāpadhareṣu

Compound cāpadhara -

Adverb -cāpadharam -cāpadharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria