Declension table of cāpa

Deva

NeuterSingularDualPlural
Nominativecāpam cāpe cāpāni
Vocativecāpa cāpe cāpāni
Accusativecāpam cāpe cāpāni
Instrumentalcāpena cāpābhyām cāpaiḥ
Dativecāpāya cāpābhyām cāpebhyaḥ
Ablativecāpāt cāpābhyām cāpebhyaḥ
Genitivecāpasya cāpayoḥ cāpānām
Locativecāpe cāpayoḥ cāpeṣu

Compound cāpa -

Adverb -cāpam -cāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria