Declension table of cāpa

Deva

MasculineSingularDualPlural
Nominativecāpaḥ cāpau cāpāḥ
Vocativecāpa cāpau cāpāḥ
Accusativecāpam cāpau cāpān
Instrumentalcāpena cāpābhyām cāpaiḥ cāpebhiḥ
Dativecāpāya cāpābhyām cāpebhyaḥ
Ablativecāpāt cāpābhyām cāpebhyaḥ
Genitivecāpasya cāpayoḥ cāpānām
Locativecāpe cāpayoḥ cāpeṣu

Compound cāpa -

Adverb -cāpam -cāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria