Declension table of ?cāntavat

Deva

MasculineSingularDualPlural
Nominativecāntavān cāntavantau cāntavantaḥ
Vocativecāntavan cāntavantau cāntavantaḥ
Accusativecāntavantam cāntavantau cāntavataḥ
Instrumentalcāntavatā cāntavadbhyām cāntavadbhiḥ
Dativecāntavate cāntavadbhyām cāntavadbhyaḥ
Ablativecāntavataḥ cāntavadbhyām cāntavadbhyaḥ
Genitivecāntavataḥ cāntavatoḥ cāntavatām
Locativecāntavati cāntavatoḥ cāntavatsu

Compound cāntavat -

Adverb -cāntavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria