Declension table of ?cāntā

Deva

FeminineSingularDualPlural
Nominativecāntā cānte cāntāḥ
Vocativecānte cānte cāntāḥ
Accusativecāntām cānte cāntāḥ
Instrumentalcāntayā cāntābhyām cāntābhiḥ
Dativecāntāyai cāntābhyām cāntābhyaḥ
Ablativecāntāyāḥ cāntābhyām cāntābhyaḥ
Genitivecāntāyāḥ cāntayoḥ cāntānām
Locativecāntāyām cāntayoḥ cāntāsu

Adverb -cāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria