Declension table of ?cānta

Deva

NeuterSingularDualPlural
Nominativecāntam cānte cāntāni
Vocativecānta cānte cāntāni
Accusativecāntam cānte cāntāni
Instrumentalcāntena cāntābhyām cāntaiḥ
Dativecāntāya cāntābhyām cāntebhyaḥ
Ablativecāntāt cāntābhyām cāntebhyaḥ
Genitivecāntasya cāntayoḥ cāntānām
Locativecānte cāntayoḥ cānteṣu

Compound cānta -

Adverb -cāntam -cāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria