Declension table of ?cānta

Deva

MasculineSingularDualPlural
Nominativecāntaḥ cāntau cāntāḥ
Vocativecānta cāntau cāntāḥ
Accusativecāntam cāntau cāntān
Instrumentalcāntena cāntābhyām cāntaiḥ cāntebhiḥ
Dativecāntāya cāntābhyām cāntebhyaḥ
Ablativecāntāt cāntābhyām cāntebhyaḥ
Genitivecāntasya cāntayoḥ cāntānām
Locativecānte cāntayoḥ cānteṣu

Compound cānta -

Adverb -cāntam -cāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria