Declension table of cāndravyākaraṇavṛtti

Deva

FeminineSingularDualPlural
Nominativecāndravyākaraṇavṛttiḥ cāndravyākaraṇavṛttī cāndravyākaraṇavṛttayaḥ
Vocativecāndravyākaraṇavṛtte cāndravyākaraṇavṛttī cāndravyākaraṇavṛttayaḥ
Accusativecāndravyākaraṇavṛttim cāndravyākaraṇavṛttī cāndravyākaraṇavṛttīḥ
Instrumentalcāndravyākaraṇavṛttyā cāndravyākaraṇavṛttibhyām cāndravyākaraṇavṛttibhiḥ
Dativecāndravyākaraṇavṛttyai cāndravyākaraṇavṛttaye cāndravyākaraṇavṛttibhyām cāndravyākaraṇavṛttibhyaḥ
Ablativecāndravyākaraṇavṛttyāḥ cāndravyākaraṇavṛtteḥ cāndravyākaraṇavṛttibhyām cāndravyākaraṇavṛttibhyaḥ
Genitivecāndravyākaraṇavṛttyāḥ cāndravyākaraṇavṛtteḥ cāndravyākaraṇavṛttyoḥ cāndravyākaraṇavṛttīnām
Locativecāndravyākaraṇavṛttyām cāndravyākaraṇavṛttau cāndravyākaraṇavṛttyoḥ cāndravyākaraṇavṛttiṣu

Compound cāndravyākaraṇavṛtti -

Adverb -cāndravyākaraṇavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria