Declension table of cāndravyākaraṇa

Deva

NeuterSingularDualPlural
Nominativecāndravyākaraṇam cāndravyākaraṇe cāndravyākaraṇāni
Vocativecāndravyākaraṇa cāndravyākaraṇe cāndravyākaraṇāni
Accusativecāndravyākaraṇam cāndravyākaraṇe cāndravyākaraṇāni
Instrumentalcāndravyākaraṇena cāndravyākaraṇābhyām cāndravyākaraṇaiḥ
Dativecāndravyākaraṇāya cāndravyākaraṇābhyām cāndravyākaraṇebhyaḥ
Ablativecāndravyākaraṇāt cāndravyākaraṇābhyām cāndravyākaraṇebhyaḥ
Genitivecāndravyākaraṇasya cāndravyākaraṇayoḥ cāndravyākaraṇānām
Locativecāndravyākaraṇe cāndravyākaraṇayoḥ cāndravyākaraṇeṣu

Compound cāndravyākaraṇa -

Adverb -cāndravyākaraṇam -cāndravyākaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria