सुबन्तावली ?चान्द्रव्रतिक

Roma

पुमान्एकद्विबहु
प्रथमाचान्द्रव्रतिकः चान्द्रव्रतिकौ चान्द्रव्रतिकाः
सम्बोधनम्चान्द्रव्रतिक चान्द्रव्रतिकौ चान्द्रव्रतिकाः
द्वितीयाचान्द्रव्रतिकम् चान्द्रव्रतिकौ चान्द्रव्रतिकान्
तृतीयाचान्द्रव्रतिकेन चान्द्रव्रतिकाभ्याम् चान्द्रव्रतिकैः चान्द्रव्रतिकेभिः
चतुर्थीचान्द्रव्रतिकाय चान्द्रव्रतिकाभ्याम् चान्द्रव्रतिकेभ्यः
पञ्चमीचान्द्रव्रतिकात् चान्द्रव्रतिकाभ्याम् चान्द्रव्रतिकेभ्यः
षष्ठीचान्द्रव्रतिकस्य चान्द्रव्रतिकयोः चान्द्रव्रतिकानाम्
सप्तमीचान्द्रव्रतिके चान्द्रव्रतिकयोः चान्द्रव्रतिकेषु

समास चान्द्रव्रतिक

अव्यय ॰चान्द्रव्रतिकम् ॰चान्द्रव्रतिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria