Declension table of cāndrasūtra

Deva

NeuterSingularDualPlural
Nominativecāndrasūtram cāndrasūtre cāndrasūtrāṇi
Vocativecāndrasūtra cāndrasūtre cāndrasūtrāṇi
Accusativecāndrasūtram cāndrasūtre cāndrasūtrāṇi
Instrumentalcāndrasūtreṇa cāndrasūtrābhyām cāndrasūtraiḥ
Dativecāndrasūtrāya cāndrasūtrābhyām cāndrasūtrebhyaḥ
Ablativecāndrasūtrāt cāndrasūtrābhyām cāndrasūtrebhyaḥ
Genitivecāndrasūtrasya cāndrasūtrayoḥ cāndrasūtrāṇām
Locativecāndrasūtre cāndrasūtrayoḥ cāndrasūtreṣu

Compound cāndrasūtra -

Adverb -cāndrasūtram -cāndrasūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria