Declension table of cāndrasūtraDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | cāndrasūtram | cāndrasūtre | cāndrasūtrāṇi |
Vocative | cāndrasūtra | cāndrasūtre | cāndrasūtrāṇi |
Accusative | cāndrasūtram | cāndrasūtre | cāndrasūtrāṇi |
Instrumental | cāndrasūtreṇa | cāndrasūtrābhyām | cāndrasūtraiḥ |
Dative | cāndrasūtrāya | cāndrasūtrābhyām | cāndrasūtrebhyaḥ |
Ablative | cāndrasūtrāt | cāndrasūtrābhyām | cāndrasūtrebhyaḥ |
Genitive | cāndrasūtrasya | cāndrasūtrayoḥ | cāndrasūtrāṇām |
Locative | cāndrasūtre | cāndrasūtrayoḥ | cāndrasūtreṣu |