Declension table of ?cāndrasenīyī

Deva

FeminineSingularDualPlural
Nominativecāndrasenīyī cāndrasenīyyau cāndrasenīyyaḥ
Vocativecāndrasenīyi cāndrasenīyyau cāndrasenīyyaḥ
Accusativecāndrasenīyīm cāndrasenīyyau cāndrasenīyīḥ
Instrumentalcāndrasenīyyā cāndrasenīyībhyām cāndrasenīyībhiḥ
Dativecāndrasenīyyai cāndrasenīyībhyām cāndrasenīyībhyaḥ
Ablativecāndrasenīyyāḥ cāndrasenīyībhyām cāndrasenīyībhyaḥ
Genitivecāndrasenīyyāḥ cāndrasenīyyoḥ cāndrasenīyīnām
Locativecāndrasenīyyām cāndrasenīyyoḥ cāndrasenīyīṣu

Compound cāndrasenīyi - cāndrasenīyī -

Adverb -cāndrasenīyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria