Declension table of cāndrasaṃvatsara

Deva

MasculineSingularDualPlural
Nominativecāndrasaṃvatsaraḥ cāndrasaṃvatsarau cāndrasaṃvatsarāḥ
Vocativecāndrasaṃvatsara cāndrasaṃvatsarau cāndrasaṃvatsarāḥ
Accusativecāndrasaṃvatsaram cāndrasaṃvatsarau cāndrasaṃvatsarān
Instrumentalcāndrasaṃvatsareṇa cāndrasaṃvatsarābhyām cāndrasaṃvatsaraiḥ cāndrasaṃvatsarebhiḥ
Dativecāndrasaṃvatsarāya cāndrasaṃvatsarābhyām cāndrasaṃvatsarebhyaḥ
Ablativecāndrasaṃvatsarāt cāndrasaṃvatsarābhyām cāndrasaṃvatsarebhyaḥ
Genitivecāndrasaṃvatsarasya cāndrasaṃvatsarayoḥ cāndrasaṃvatsarāṇām
Locativecāndrasaṃvatsare cāndrasaṃvatsarayoḥ cāndrasaṃvatsareṣu

Compound cāndrasaṃvatsara -

Adverb -cāndrasaṃvatsaram -cāndrasaṃvatsarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria