Declension table of cāndramasa

Deva

MasculineSingularDualPlural
Nominativecāndramasaḥ cāndramasau cāndramasāḥ
Vocativecāndramasa cāndramasau cāndramasāḥ
Accusativecāndramasam cāndramasau cāndramasān
Instrumentalcāndramasena cāndramasābhyām cāndramasaiḥ cāndramasebhiḥ
Dativecāndramasāya cāndramasābhyām cāndramasebhyaḥ
Ablativecāndramasāt cāndramasābhyām cāndramasebhyaḥ
Genitivecāndramasasya cāndramasayoḥ cāndramasānām
Locativecāndramase cāndramasayoḥ cāndramaseṣu

Compound cāndramasa -

Adverb -cāndramasam -cāndramasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria