Declension table of ?cāndramānā

Deva

FeminineSingularDualPlural
Nominativecāndramānā cāndramāne cāndramānāḥ
Vocativecāndramāne cāndramāne cāndramānāḥ
Accusativecāndramānām cāndramāne cāndramānāḥ
Instrumentalcāndramānayā cāndramānābhyām cāndramānābhiḥ
Dativecāndramānāyai cāndramānābhyām cāndramānābhyaḥ
Ablativecāndramānāyāḥ cāndramānābhyām cāndramānābhyaḥ
Genitivecāndramānāyāḥ cāndramānayoḥ cāndramānānām
Locativecāndramānāyām cāndramānayoḥ cāndramānāsu

Adverb -cāndramānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria