Declension table of ?cāmat

Deva

MasculineSingularDualPlural
Nominativecāman cāmantau cāmantaḥ
Vocativecāman cāmantau cāmantaḥ
Accusativecāmantam cāmantau cāmataḥ
Instrumentalcāmatā cāmadbhyām cāmadbhiḥ
Dativecāmate cāmadbhyām cāmadbhyaḥ
Ablativecāmataḥ cāmadbhyām cāmadbhyaḥ
Genitivecāmataḥ cāmatoḥ cāmatām
Locativecāmati cāmatoḥ cāmatsu

Compound cāmat -

Adverb -cāmantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria