सुबन्तावली ?चामरव्यजन

Roma

नपुंसकम्एकद्विबहु
प्रथमाचामरव्यजनम् चामरव्यजने चामरव्यजनानि
सम्बोधनम्चामरव्यजन चामरव्यजने चामरव्यजनानि
द्वितीयाचामरव्यजनम् चामरव्यजने चामरव्यजनानि
तृतीयाचामरव्यजनेन चामरव्यजनाभ्याम् चामरव्यजनैः
चतुर्थीचामरव्यजनाय चामरव्यजनाभ्याम् चामरव्यजनेभ्यः
पञ्चमीचामरव्यजनात् चामरव्यजनाभ्याम् चामरव्यजनेभ्यः
षष्ठीचामरव्यजनस्य चामरव्यजनयोः चामरव्यजनानाम्
सप्तमीचामरव्यजने चामरव्यजनयोः चामरव्यजनेषु

समास चामरव्यजन

अव्यय ॰चामरव्यजनम् ॰चामरव्यजनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria