Declension table of ?cāmantī

Deva

FeminineSingularDualPlural
Nominativecāmantī cāmantyau cāmantyaḥ
Vocativecāmanti cāmantyau cāmantyaḥ
Accusativecāmantīm cāmantyau cāmantīḥ
Instrumentalcāmantyā cāmantībhyām cāmantībhiḥ
Dativecāmantyai cāmantībhyām cāmantībhyaḥ
Ablativecāmantyāḥ cāmantībhyām cāmantībhyaḥ
Genitivecāmantyāḥ cāmantyoḥ cāmantīnām
Locativecāmantyām cāmantyoḥ cāmantīṣu

Compound cāmanti - cāmantī -

Adverb -cāmanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria