Declension table of ?cālyamāna

Deva

NeuterSingularDualPlural
Nominativecālyamānam cālyamāne cālyamānāni
Vocativecālyamāna cālyamāne cālyamānāni
Accusativecālyamānam cālyamāne cālyamānāni
Instrumentalcālyamānena cālyamānābhyām cālyamānaiḥ
Dativecālyamānāya cālyamānābhyām cālyamānebhyaḥ
Ablativecālyamānāt cālyamānābhyām cālyamānebhyaḥ
Genitivecālyamānasya cālyamānayoḥ cālyamānānām
Locativecālyamāne cālyamānayoḥ cālyamāneṣu

Compound cālyamāna -

Adverb -cālyamānam -cālyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria