Declension table of ?cālyamāna

Deva

MasculineSingularDualPlural
Nominativecālyamānaḥ cālyamānau cālyamānāḥ
Vocativecālyamāna cālyamānau cālyamānāḥ
Accusativecālyamānam cālyamānau cālyamānān
Instrumentalcālyamānena cālyamānābhyām cālyamānaiḥ cālyamānebhiḥ
Dativecālyamānāya cālyamānābhyām cālyamānebhyaḥ
Ablativecālyamānāt cālyamānābhyām cālyamānebhyaḥ
Genitivecālyamānasya cālyamānayoḥ cālyamānānām
Locativecālyamāne cālyamānayoḥ cālyamāneṣu

Compound cālyamāna -

Adverb -cālyamānam -cālyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria