Declension table of ?cālya

Deva

MasculineSingularDualPlural
Nominativecālyaḥ cālyau cālyāḥ
Vocativecālya cālyau cālyāḥ
Accusativecālyam cālyau cālyān
Instrumentalcālyena cālyābhyām cālyaiḥ cālyebhiḥ
Dativecālyāya cālyābhyām cālyebhyaḥ
Ablativecālyāt cālyābhyām cālyebhyaḥ
Genitivecālyasya cālyayoḥ cālyānām
Locativecālye cālyayoḥ cālyeṣu

Compound cālya -

Adverb -cālyam -cālyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria