Declension table of ?cālitavatī

Deva

FeminineSingularDualPlural
Nominativecālitavatī cālitavatyau cālitavatyaḥ
Vocativecālitavati cālitavatyau cālitavatyaḥ
Accusativecālitavatīm cālitavatyau cālitavatīḥ
Instrumentalcālitavatyā cālitavatībhyām cālitavatībhiḥ
Dativecālitavatyai cālitavatībhyām cālitavatībhyaḥ
Ablativecālitavatyāḥ cālitavatībhyām cālitavatībhyaḥ
Genitivecālitavatyāḥ cālitavatyoḥ cālitavatīnām
Locativecālitavatyām cālitavatyoḥ cālitavatīṣu

Compound cālitavati - cālitavatī -

Adverb -cālitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria