Declension table of ?cālitavat

Deva

NeuterSingularDualPlural
Nominativecālitavat cālitavantī cālitavatī cālitavanti
Vocativecālitavat cālitavantī cālitavatī cālitavanti
Accusativecālitavat cālitavantī cālitavatī cālitavanti
Instrumentalcālitavatā cālitavadbhyām cālitavadbhiḥ
Dativecālitavate cālitavadbhyām cālitavadbhyaḥ
Ablativecālitavataḥ cālitavadbhyām cālitavadbhyaḥ
Genitivecālitavataḥ cālitavatoḥ cālitavatām
Locativecālitavati cālitavatoḥ cālitavatsu

Adverb -cālitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria