Declension table of ?cālitavat

Deva

MasculineSingularDualPlural
Nominativecālitavān cālitavantau cālitavantaḥ
Vocativecālitavan cālitavantau cālitavantaḥ
Accusativecālitavantam cālitavantau cālitavataḥ
Instrumentalcālitavatā cālitavadbhyām cālitavadbhiḥ
Dativecālitavate cālitavadbhyām cālitavadbhyaḥ
Ablativecālitavataḥ cālitavadbhyām cālitavadbhyaḥ
Genitivecālitavataḥ cālitavatoḥ cālitavatām
Locativecālitavati cālitavatoḥ cālitavatsu

Compound cālitavat -

Adverb -cālitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria