Declension table of ?cālitā

Deva

FeminineSingularDualPlural
Nominativecālitā cālite cālitāḥ
Vocativecālite cālite cālitāḥ
Accusativecālitām cālite cālitāḥ
Instrumentalcālitayā cālitābhyām cālitābhiḥ
Dativecālitāyai cālitābhyām cālitābhyaḥ
Ablativecālitāyāḥ cālitābhyām cālitābhyaḥ
Genitivecālitāyāḥ cālitayoḥ cālitānām
Locativecālitāyām cālitayoḥ cālitāsu

Adverb -cālitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria