Declension table of ?cālita

Deva

NeuterSingularDualPlural
Nominativecālitam cālite cālitāni
Vocativecālita cālite cālitāni
Accusativecālitam cālite cālitāni
Instrumentalcālitena cālitābhyām cālitaiḥ
Dativecālitāya cālitābhyām cālitebhyaḥ
Ablativecālitāt cālitābhyām cālitebhyaḥ
Genitivecālitasya cālitayoḥ cālitānām
Locativecālite cālitayoḥ cāliteṣu

Compound cālita -

Adverb -cālitam -cālitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria