Declension table of ?cālita

Deva

MasculineSingularDualPlural
Nominativecālitaḥ cālitau cālitāḥ
Vocativecālita cālitau cālitāḥ
Accusativecālitam cālitau cālitān
Instrumentalcālitena cālitābhyām cālitaiḥ cālitebhiḥ
Dativecālitāya cālitābhyām cālitebhyaḥ
Ablativecālitāt cālitābhyām cālitebhyaḥ
Genitivecālitasya cālitayoḥ cālitānām
Locativecālite cālitayoḥ cāliteṣu

Compound cālita -

Adverb -cālitam -cālitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria