Declension table of ?cālayitavya

Deva

NeuterSingularDualPlural
Nominativecālayitavyam cālayitavye cālayitavyāni
Vocativecālayitavya cālayitavye cālayitavyāni
Accusativecālayitavyam cālayitavye cālayitavyāni
Instrumentalcālayitavyena cālayitavyābhyām cālayitavyaiḥ
Dativecālayitavyāya cālayitavyābhyām cālayitavyebhyaḥ
Ablativecālayitavyāt cālayitavyābhyām cālayitavyebhyaḥ
Genitivecālayitavyasya cālayitavyayoḥ cālayitavyānām
Locativecālayitavye cālayitavyayoḥ cālayitavyeṣu

Compound cālayitavya -

Adverb -cālayitavyam -cālayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria