Declension table of ?cālayitavya

Deva

MasculineSingularDualPlural
Nominativecālayitavyaḥ cālayitavyau cālayitavyāḥ
Vocativecālayitavya cālayitavyau cālayitavyāḥ
Accusativecālayitavyam cālayitavyau cālayitavyān
Instrumentalcālayitavyena cālayitavyābhyām cālayitavyaiḥ cālayitavyebhiḥ
Dativecālayitavyāya cālayitavyābhyām cālayitavyebhyaḥ
Ablativecālayitavyāt cālayitavyābhyām cālayitavyebhyaḥ
Genitivecālayitavyasya cālayitavyayoḥ cālayitavyānām
Locativecālayitavye cālayitavyayoḥ cālayitavyeṣu

Compound cālayitavya -

Adverb -cālayitavyam -cālayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria