Declension table of ?cālayiṣyat

Deva

NeuterSingularDualPlural
Nominativecālayiṣyat cālayiṣyantī cālayiṣyatī cālayiṣyanti
Vocativecālayiṣyat cālayiṣyantī cālayiṣyatī cālayiṣyanti
Accusativecālayiṣyat cālayiṣyantī cālayiṣyatī cālayiṣyanti
Instrumentalcālayiṣyatā cālayiṣyadbhyām cālayiṣyadbhiḥ
Dativecālayiṣyate cālayiṣyadbhyām cālayiṣyadbhyaḥ
Ablativecālayiṣyataḥ cālayiṣyadbhyām cālayiṣyadbhyaḥ
Genitivecālayiṣyataḥ cālayiṣyatoḥ cālayiṣyatām
Locativecālayiṣyati cālayiṣyatoḥ cālayiṣyatsu

Adverb -cālayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria