सुबन्तावली ?चालयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाचालयिष्यन्ती चालयिष्यन्त्यौ चालयिष्यन्त्यः
सम्बोधनम्चालयिष्यन्ति चालयिष्यन्त्यौ चालयिष्यन्त्यः
द्वितीयाचालयिष्यन्तीम् चालयिष्यन्त्यौ चालयिष्यन्तीः
तृतीयाचालयिष्यन्त्या चालयिष्यन्तीभ्याम् चालयिष्यन्तीभिः
चतुर्थीचालयिष्यन्त्यै चालयिष्यन्तीभ्याम् चालयिष्यन्तीभ्यः
पञ्चमीचालयिष्यन्त्याः चालयिष्यन्तीभ्याम् चालयिष्यन्तीभ्यः
षष्ठीचालयिष्यन्त्याः चालयिष्यन्त्योः चालयिष्यन्तीनाम्
सप्तमीचालयिष्यन्त्याम् चालयिष्यन्त्योः चालयिष्यन्तीषु

समास चालयिष्यन्ति चालयिष्यन्ती

अव्यय ॰चालयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria