Declension table of ?cālayiṣyantī

Deva

FeminineSingularDualPlural
Nominativecālayiṣyantī cālayiṣyantyau cālayiṣyantyaḥ
Vocativecālayiṣyanti cālayiṣyantyau cālayiṣyantyaḥ
Accusativecālayiṣyantīm cālayiṣyantyau cālayiṣyantīḥ
Instrumentalcālayiṣyantyā cālayiṣyantībhyām cālayiṣyantībhiḥ
Dativecālayiṣyantyai cālayiṣyantībhyām cālayiṣyantībhyaḥ
Ablativecālayiṣyantyāḥ cālayiṣyantībhyām cālayiṣyantībhyaḥ
Genitivecālayiṣyantyāḥ cālayiṣyantyoḥ cālayiṣyantīnām
Locativecālayiṣyantyām cālayiṣyantyoḥ cālayiṣyantīṣu

Compound cālayiṣyanti - cālayiṣyantī -

Adverb -cālayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria