Declension table of ?cālayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativecālayiṣyamāṇā cālayiṣyamāṇe cālayiṣyamāṇāḥ
Vocativecālayiṣyamāṇe cālayiṣyamāṇe cālayiṣyamāṇāḥ
Accusativecālayiṣyamāṇām cālayiṣyamāṇe cālayiṣyamāṇāḥ
Instrumentalcālayiṣyamāṇayā cālayiṣyamāṇābhyām cālayiṣyamāṇābhiḥ
Dativecālayiṣyamāṇāyai cālayiṣyamāṇābhyām cālayiṣyamāṇābhyaḥ
Ablativecālayiṣyamāṇāyāḥ cālayiṣyamāṇābhyām cālayiṣyamāṇābhyaḥ
Genitivecālayiṣyamāṇāyāḥ cālayiṣyamāṇayoḥ cālayiṣyamāṇānām
Locativecālayiṣyamāṇāyām cālayiṣyamāṇayoḥ cālayiṣyamāṇāsu

Adverb -cālayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria