Declension table of ?cālayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativecālayiṣyamāṇam cālayiṣyamāṇe cālayiṣyamāṇāni
Vocativecālayiṣyamāṇa cālayiṣyamāṇe cālayiṣyamāṇāni
Accusativecālayiṣyamāṇam cālayiṣyamāṇe cālayiṣyamāṇāni
Instrumentalcālayiṣyamāṇena cālayiṣyamāṇābhyām cālayiṣyamāṇaiḥ
Dativecālayiṣyamāṇāya cālayiṣyamāṇābhyām cālayiṣyamāṇebhyaḥ
Ablativecālayiṣyamāṇāt cālayiṣyamāṇābhyām cālayiṣyamāṇebhyaḥ
Genitivecālayiṣyamāṇasya cālayiṣyamāṇayoḥ cālayiṣyamāṇānām
Locativecālayiṣyamāṇe cālayiṣyamāṇayoḥ cālayiṣyamāṇeṣu

Compound cālayiṣyamāṇa -

Adverb -cālayiṣyamāṇam -cālayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria