Declension table of ?cālayantī

Deva

FeminineSingularDualPlural
Nominativecālayantī cālayantyau cālayantyaḥ
Vocativecālayanti cālayantyau cālayantyaḥ
Accusativecālayantīm cālayantyau cālayantīḥ
Instrumentalcālayantyā cālayantībhyām cālayantībhiḥ
Dativecālayantyai cālayantībhyām cālayantībhyaḥ
Ablativecālayantyāḥ cālayantībhyām cālayantībhyaḥ
Genitivecālayantyāḥ cālayantyoḥ cālayantīnām
Locativecālayantyām cālayantyoḥ cālayantīṣu

Compound cālayanti - cālayantī -

Adverb -cālayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria