Declension table of cāla

Deva

MasculineSingularDualPlural
Nominativecālaḥ cālau cālāḥ
Vocativecāla cālau cālāḥ
Accusativecālam cālau cālān
Instrumentalcālena cālābhyām cālaiḥ cālebhiḥ
Dativecālāya cālābhyām cālebhyaḥ
Ablativecālāt cālābhyām cālebhyaḥ
Genitivecālasya cālayoḥ cālānām
Locativecāle cālayoḥ cāleṣu

Compound cāla -

Adverb -cālam -cālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria