सुबन्तावली ?चाकशत्

Roma

पुमान्एकद्विबहु
प्रथमाचाकशन् चाकशन्तौ चाकशन्तः
सम्बोधनम्चाकशन् चाकशन्तौ चाकशन्तः
द्वितीयाचाकशन्तम् चाकशन्तौ चाकशतः
तृतीयाचाकशता चाकशद्भ्याम् चाकशद्भिः
चतुर्थीचाकशते चाकशद्भ्याम् चाकशद्भ्यः
पञ्चमीचाकशतः चाकशद्भ्याम् चाकशद्भ्यः
षष्ठीचाकशतः चाकशतोः चाकशताम्
सप्तमीचाकशति चाकशतोः चाकशत्सु

समास चाकशत्

अव्यय ॰चाकशन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria