Declension table of cākṣuṣīvidyā

Deva

FeminineSingularDualPlural
Nominativecākṣuṣīvidyā cākṣuṣīvidye cākṣuṣīvidyāḥ
Vocativecākṣuṣīvidye cākṣuṣīvidye cākṣuṣīvidyāḥ
Accusativecākṣuṣīvidyām cākṣuṣīvidye cākṣuṣīvidyāḥ
Instrumentalcākṣuṣīvidyayā cākṣuṣīvidyābhyām cākṣuṣīvidyābhiḥ
Dativecākṣuṣīvidyāyai cākṣuṣīvidyābhyām cākṣuṣīvidyābhyaḥ
Ablativecākṣuṣīvidyāyāḥ cākṣuṣīvidyābhyām cākṣuṣīvidyābhyaḥ
Genitivecākṣuṣīvidyāyāḥ cākṣuṣīvidyayoḥ cākṣuṣīvidyānām
Locativecākṣuṣīvidyāyām cākṣuṣīvidyayoḥ cākṣuṣīvidyāsu

Adverb -cākṣuṣīvidyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria