Declension table of cākṣuṣī

Deva

FeminineSingularDualPlural
Nominativecākṣuṣī cākṣuṣyau cākṣuṣyaḥ
Vocativecākṣuṣi cākṣuṣyau cākṣuṣyaḥ
Accusativecākṣuṣīm cākṣuṣyau cākṣuṣīḥ
Instrumentalcākṣuṣyā cākṣuṣībhyām cākṣuṣībhiḥ
Dativecākṣuṣyai cākṣuṣībhyām cākṣuṣībhyaḥ
Ablativecākṣuṣyāḥ cākṣuṣībhyām cākṣuṣībhyaḥ
Genitivecākṣuṣyāḥ cākṣuṣyoḥ cākṣuṣīṇām
Locativecākṣuṣyām cākṣuṣyoḥ cākṣuṣīṣu

Compound cākṣuṣi - cākṣuṣī -

Adverb -cākṣuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria