Declension table of cākṣuṣa

Deva

NeuterSingularDualPlural
Nominativecākṣuṣam cākṣuṣe cākṣuṣāṇi
Vocativecākṣuṣa cākṣuṣe cākṣuṣāṇi
Accusativecākṣuṣam cākṣuṣe cākṣuṣāṇi
Instrumentalcākṣuṣeṇa cākṣuṣābhyām cākṣuṣaiḥ
Dativecākṣuṣāya cākṣuṣābhyām cākṣuṣebhyaḥ
Ablativecākṣuṣāt cākṣuṣābhyām cākṣuṣebhyaḥ
Genitivecākṣuṣasya cākṣuṣayoḥ cākṣuṣāṇām
Locativecākṣuṣe cākṣuṣayoḥ cākṣuṣeṣu

Compound cākṣuṣa -

Adverb -cākṣuṣam -cākṣuṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria