Declension table of ?cāghya

Deva

NeuterSingularDualPlural
Nominativecāghyam cāghye cāghyāni
Vocativecāghya cāghye cāghyāni
Accusativecāghyam cāghye cāghyāni
Instrumentalcāghyena cāghyābhyām cāghyaiḥ
Dativecāghyāya cāghyābhyām cāghyebhyaḥ
Ablativecāghyāt cāghyābhyām cāghyebhyaḥ
Genitivecāghyasya cāghyayoḥ cāghyānām
Locativecāghye cāghyayoḥ cāghyeṣu

Compound cāghya -

Adverb -cāghyam -cāghyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria