Declension table of ?cāṭya

Deva

NeuterSingularDualPlural
Nominativecāṭyam cāṭye cāṭyāni
Vocativecāṭya cāṭye cāṭyāni
Accusativecāṭyam cāṭye cāṭyāni
Instrumentalcāṭyena cāṭyābhyām cāṭyaiḥ
Dativecāṭyāya cāṭyābhyām cāṭyebhyaḥ
Ablativecāṭyāt cāṭyābhyām cāṭyebhyaḥ
Genitivecāṭyasya cāṭyayoḥ cāṭyānām
Locativecāṭye cāṭyayoḥ cāṭyeṣu

Compound cāṭya -

Adverb -cāṭyam -cāṭyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria