Declension table of ?cāṭya

Deva

MasculineSingularDualPlural
Nominativecāṭyaḥ cāṭyau cāṭyāḥ
Vocativecāṭya cāṭyau cāṭyāḥ
Accusativecāṭyam cāṭyau cāṭyān
Instrumentalcāṭyena cāṭyābhyām cāṭyaiḥ cāṭyebhiḥ
Dativecāṭyāya cāṭyābhyām cāṭyebhyaḥ
Ablativecāṭyāt cāṭyābhyām cāṭyebhyaḥ
Genitivecāṭyasya cāṭyayoḥ cāṭyānām
Locativecāṭye cāṭyayoḥ cāṭyeṣu

Compound cāṭya -

Adverb -cāṭyam -cāṭyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria