Declension table of cāṣa

Deva

MasculineSingularDualPlural
Nominativecāṣaḥ cāṣau cāṣāḥ
Vocativecāṣa cāṣau cāṣāḥ
Accusativecāṣam cāṣau cāṣān
Instrumentalcāṣeṇa cāṣābhyām cāṣaiḥ cāṣebhiḥ
Dativecāṣāya cāṣābhyām cāṣebhyaḥ
Ablativecāṣāt cāṣābhyām cāṣebhyaḥ
Genitivecāṣasya cāṣayoḥ cāṣāṇām
Locativecāṣe cāṣayoḥ cāṣeṣu

Compound cāṣa -

Adverb -cāṣam -cāṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria