Declension table of cāṇūra

Deva

MasculineSingularDualPlural
Nominativecāṇūraḥ cāṇūrau cāṇūrāḥ
Vocativecāṇūra cāṇūrau cāṇūrāḥ
Accusativecāṇūram cāṇūrau cāṇūrān
Instrumentalcāṇūreṇa cāṇūrābhyām cāṇūraiḥ cāṇūrebhiḥ
Dativecāṇūrāya cāṇūrābhyām cāṇūrebhyaḥ
Ablativecāṇūrāt cāṇūrābhyām cāṇūrebhyaḥ
Genitivecāṇūrasya cāṇūrayoḥ cāṇūrāṇām
Locativecāṇūre cāṇūrayoḥ cāṇūreṣu

Compound cāṇūra -

Adverb -cāṇūram -cāṇūrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria