Declension table of cāṇakyanīti

Deva

FeminineSingularDualPlural
Nominativecāṇakyanītiḥ cāṇakyanītī cāṇakyanītayaḥ
Vocativecāṇakyanīte cāṇakyanītī cāṇakyanītayaḥ
Accusativecāṇakyanītim cāṇakyanītī cāṇakyanītīḥ
Instrumentalcāṇakyanītyā cāṇakyanītibhyām cāṇakyanītibhiḥ
Dativecāṇakyanītyai cāṇakyanītaye cāṇakyanītibhyām cāṇakyanītibhyaḥ
Ablativecāṇakyanītyāḥ cāṇakyanīteḥ cāṇakyanītibhyām cāṇakyanītibhyaḥ
Genitivecāṇakyanītyāḥ cāṇakyanīteḥ cāṇakyanītyoḥ cāṇakyanītīnām
Locativecāṇakyanītyām cāṇakyanītau cāṇakyanītyoḥ cāṇakyanītiṣu

Compound cāṇakyanīti -

Adverb -cāṇakyanīti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria