Declension table of ?caṭyamāna

Deva

NeuterSingularDualPlural
Nominativecaṭyamānam caṭyamāne caṭyamānāni
Vocativecaṭyamāna caṭyamāne caṭyamānāni
Accusativecaṭyamānam caṭyamāne caṭyamānāni
Instrumentalcaṭyamānena caṭyamānābhyām caṭyamānaiḥ
Dativecaṭyamānāya caṭyamānābhyām caṭyamānebhyaḥ
Ablativecaṭyamānāt caṭyamānābhyām caṭyamānebhyaḥ
Genitivecaṭyamānasya caṭyamānayoḥ caṭyamānānām
Locativecaṭyamāne caṭyamānayoḥ caṭyamāneṣu

Compound caṭyamāna -

Adverb -caṭyamānam -caṭyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria