Declension table of ?caṭitavya

Deva

NeuterSingularDualPlural
Nominativecaṭitavyam caṭitavye caṭitavyāni
Vocativecaṭitavya caṭitavye caṭitavyāni
Accusativecaṭitavyam caṭitavye caṭitavyāni
Instrumentalcaṭitavyena caṭitavyābhyām caṭitavyaiḥ
Dativecaṭitavyāya caṭitavyābhyām caṭitavyebhyaḥ
Ablativecaṭitavyāt caṭitavyābhyām caṭitavyebhyaḥ
Genitivecaṭitavyasya caṭitavyayoḥ caṭitavyānām
Locativecaṭitavye caṭitavyayoḥ caṭitavyeṣu

Compound caṭitavya -

Adverb -caṭitavyam -caṭitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria