Declension table of ?caṭitavya

Deva

MasculineSingularDualPlural
Nominativecaṭitavyaḥ caṭitavyau caṭitavyāḥ
Vocativecaṭitavya caṭitavyau caṭitavyāḥ
Accusativecaṭitavyam caṭitavyau caṭitavyān
Instrumentalcaṭitavyena caṭitavyābhyām caṭitavyaiḥ caṭitavyebhiḥ
Dativecaṭitavyāya caṭitavyābhyām caṭitavyebhyaḥ
Ablativecaṭitavyāt caṭitavyābhyām caṭitavyebhyaḥ
Genitivecaṭitavyasya caṭitavyayoḥ caṭitavyānām
Locativecaṭitavye caṭitavyayoḥ caṭitavyeṣu

Compound caṭitavya -

Adverb -caṭitavyam -caṭitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria